Original

अस्मात्परस्त्वेष महाधनुष्मान्पुत्रः कुणिन्दाधिपतेर्वरिष्ठः ।निरीक्षते त्वां विपुलायतांसः सुविस्मितः पर्वतवासनित्यः ॥ ७ ॥

Segmented

अस्मात् परस् तु एष महा-धनुष्मत् पुत्रः कुणिन्द-अधिपतेः वरिष्ठः निरीक्षते त्वाम् विपुल-आयत-अंसः सुविस्मितः पर्वत-वास-नित्यः

Analysis

Word Lemma Parse
अस्मात् इदम् pos=n,g=m,c=5,n=s
परस् पर pos=n,g=m,c=1,n=s
तु तु pos=i
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
धनुष्मत् धनुष्मत् pos=a,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
कुणिन्द कुणिन्द pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
वरिष्ठः वरिष्ठ pos=a,g=m,c=1,n=s
निरीक्षते निरीक्ष् pos=v,p=3,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
विपुल विपुल pos=a,comp=y
आयत आयम् pos=va,comp=y,f=part
अंसः अंस pos=n,g=m,c=1,n=s
सुविस्मितः सुविस्मित pos=a,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
वास वास pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s