Original

अहं तु राज्ञः सुरथस्य पुत्रो यं कोटिकाश्येति विदुर्मनुष्याः ।असौ तु यस्तिष्ठति काञ्चनाङ्गे रथे हुतोऽग्निश्चयने यथैव ।त्रिगर्तराजः कमलायताक्षि क्षेमंकरो नाम स एष वीरः ॥ ६ ॥

Segmented

अहम् तु राज्ञः सुरथस्य पुत्रो यम् कोटिकाश्यैः इति विदुः मनुष्याः असौ तु यः तिष्ठति काञ्चन-अङ्गे रथे हुतो अग्निः चयने यथा एव त्रिगर्त-राजः कमल-आयत-अक्षि क्षेमंकरो नाम स एष वीरः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
सुरथस्य सुरथ pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
कोटिकाश्यैः कोटिकाश्य pos=n,g=m,c=8,n=s
इति इति pos=i
विदुः विद् pos=v,p=3,n=p,l=lit
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
असौ अदस् pos=n,g=m,c=1,n=s
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
काञ्चन काञ्चन pos=a,comp=y
अङ्गे अङ्ग pos=n,g=m,c=7,n=s
रथे रथ pos=n,g=m,c=7,n=s
हुतो हु pos=va,g=m,c=1,n=s,f=part
अग्निः अग्नि pos=n,g=m,c=1,n=s
चयने चयन pos=n,g=n,c=7,n=s
यथा यथा pos=i
एव एव pos=i
त्रिगर्त त्रिगर्त pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
कमल कमल pos=n,comp=y
आयत आयम् pos=va,comp=y,f=part
अक्षि अक्ष pos=a,g=f,c=8,n=s
क्षेमंकरो क्षेमंकर pos=n,g=m,c=1,n=s
नाम नाम pos=i
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s