Original

वयं हि मानं तव वर्धयन्तः पृच्छाम भद्रे प्रभवं प्रभुं च ।आचक्ष्व बन्धूंश्च पतिं कुलं च तत्त्वेन यच्चेह करोषि कार्यम् ॥ ५ ॥

Segmented

वयम् हि मानम् तव वर्धयन्तः पृच्छाम भद्रे प्रभवम् प्रभुम् च आचक्ष्व बन्धून् च पतिम् कुलम् च तत्त्वेन यत् च इह करोषि कार्यम्

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
हि हि pos=i
मानम् मान pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
वर्धयन्तः वर्धय् pos=va,g=m,c=1,n=p,f=part
पृच्छाम प्रच्छ् pos=v,p=1,n=p,l=lot
भद्रे भद्र pos=a,g=f,c=8,n=s
प्रभवम् प्रभव pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=n,g=m,c=2,n=s
pos=i
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
बन्धून् बन्धु pos=n,g=m,c=2,n=p
pos=i
पतिम् पति pos=n,g=m,c=2,n=s
कुलम् कुल pos=n,g=n,c=2,n=s
pos=i
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
यत् यद् pos=n,g=n,c=2,n=s
pos=i
इह इह pos=i
करोषि कृ pos=v,p=2,n=s,l=lat
कार्यम् कार्य pos=n,g=n,c=2,n=s