Original

धातुर्विधातुः सवितुर्विभोर्वा शक्रस्य वा त्वं सदनात्प्रपन्ना ।न ह्येव नः पृच्छसि ये वयं स्म न चापि जानीम तवेह नाथम् ॥ ४ ॥

Segmented

धातुः विधातुः सवितुः विभोः वा शक्रस्य वा त्वम् सदनात् प्रपन्ना न हि एव नः पृच्छसि ये वयम् स्म न च अपि जानीम ते इह नाथम्

Analysis

Word Lemma Parse
धातुः धातृ pos=n,g=m,c=6,n=s
विधातुः विधातृ pos=n,g=m,c=6,n=s
सवितुः सवितृ pos=n,g=m,c=6,n=s
विभोः विभु pos=a,g=m,c=6,n=s
वा वा pos=i
शक्रस्य शक्र pos=n,g=m,c=6,n=s
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
सदनात् सदन pos=n,g=n,c=5,n=s
प्रपन्ना प्रपद् pos=va,g=f,c=1,n=s,f=part
pos=i
हि हि pos=i
एव एव pos=i
नः मद् pos=n,g=,c=2,n=p
पृच्छसि प्रच्छ् pos=v,p=2,n=s,l=lat
ये यद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
स्म स्म pos=i
pos=i
pos=i
अपि अपि pos=i
जानीम ज्ञा pos=v,p=1,n=p,l=lot
ते त्वद् pos=n,g=,c=6,n=s
इह इह pos=i
नाथम् नाथ pos=n,g=m,c=2,n=s