Original

वपुष्मती वोरगराजकन्या वनेचरी वा क्षणदाचरस्त्री ।यद्येव राज्ञो वरुणस्य पत्नी यमस्य सोमस्य धनेश्वरस्य ॥ ३ ॥

Segmented

वपुष्मती वा उरग-राज-कन्या वनेचरी वा क्षणदा-चर-स्त्री यदि एव राज्ञो वरुणस्य पत्नी यमस्य सोमस्य धनेश्वरस्य

Analysis

Word Lemma Parse
वपुष्मती वपुष्मत् pos=a,g=f,c=1,n=s
वा वा pos=i
उरग उरग pos=n,comp=y
राज राजन् pos=n,comp=y
कन्या कन्या pos=n,g=f,c=1,n=s
वनेचरी वनेचर pos=a,g=f,c=1,n=s
वा वा pos=i
क्षणदा क्षणदा pos=n,comp=y
चर चर pos=a,comp=y
स्त्री स्त्री pos=n,g=f,c=1,n=s
यदि यदि pos=i
एव एव pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
पत्नी पत्नी pos=n,g=f,c=1,n=s
यमस्य यम pos=n,g=m,c=6,n=s
सोमस्य सोम pos=n,g=m,c=6,n=s
धनेश्वरस्य धनेश्वर pos=n,g=m,c=6,n=s