Original

एतैः सहायैरुपयाति राजा मरुद्गणैरिन्द्र इवाभिगुप्तः ।अजानतां ख्यापय नः सुकेशि कस्यासि भार्या दुहिता च कस्य ॥ १३ ॥

Segmented

एतैः सहायैः उपयाति राजा मरुत्-गणैः इन्द्र इव अभिगुप्तः अजानताम् ख्यापय नः सुकेशि कस्य असि भार्या दुहिता च कस्य

Analysis

Word Lemma Parse
एतैः एतद् pos=n,g=m,c=3,n=p
सहायैः सहाय pos=n,g=m,c=3,n=p
उपयाति उपया pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
मरुत् मरुत् pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
अभिगुप्तः अभिगुप् pos=va,g=m,c=1,n=s,f=part
अजानताम् अजानत् pos=a,g=m,c=6,n=p
ख्यापय ख्यापय् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=6,n=p
सुकेशि सुकेश pos=a,g=f,c=8,n=s
कस्य pos=n,g=m,c=6,n=s
असि अस् pos=v,p=2,n=s,l=lat
भार्या भार्या pos=n,g=f,c=1,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
pos=i
कस्य pos=n,g=m,c=6,n=s