Original

तस्यापरे भ्रातरोऽदीनसत्त्वा बलाहकानीकविदारणाध्याः ।सौवीरवीराः प्रवरा युवानो राजानमेते बलिनोऽनुयान्ति ॥ १२ ॥

Segmented

तस्य अपरे भ्रातरो अदीन-सत्त्वाः सौवीर-वीराः प्रवरा युवानो राजानम् एते बलिनो ऽनुयान्ति

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अपरे अपर pos=n,g=m,c=1,n=p
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
अदीन अदीन pos=a,comp=y
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
सौवीर सौवीर pos=n,comp=y
वीराः वीर pos=n,g=m,c=1,n=p
प्रवरा प्रवर pos=a,g=m,c=1,n=p
युवानो युवन् pos=n,g=m,c=1,n=p
राजानम् राजन् pos=n,g=m,c=2,n=s
एते एतद् pos=n,g=m,c=1,n=p
बलिनो बलिन् pos=a,g=m,c=6,n=s
ऽनुयान्ति अनुया pos=v,p=3,n=p,l=lat