Original

यं षट्सहस्रा रथिनोऽनुयान्ति नागा हयाश्चैव पदातिनश्च ।जयद्रथो नाम यदि श्रुतस्ते सौवीरराजः सुभगे स एषः ॥ ११ ॥

Segmented

यम् षः-सहस्राः रथिनो ऽनुयान्ति नागा हयाः च एव पदाति च जयद्रथो नाम यदि श्रुतस् ते सौवीर-राजः सुभगे स एषः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
षः षष् pos=n,comp=y
सहस्राः सहस्र pos=n,g=m,c=1,n=p
रथिनो रथिन् pos=n,g=m,c=1,n=p
ऽनुयान्ति अनुया pos=v,p=3,n=p,l=lat
नागा नाग pos=n,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पदाति पदाति pos=n,g=m,c=6,n=s
pos=i
जयद्रथो जयद्रथ pos=n,g=m,c=1,n=s
नाम नाम pos=i
यदि यदि pos=i
श्रुतस् श्रु pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सौवीर सौवीर pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
सुभगे सुभग pos=a,g=f,c=8,n=s
तद् pos=n,g=m,c=1,n=s
एषः एतद् pos=n,g=m,c=1,n=s