Original

अङ्गारकः कुञ्जरगुप्तकश्च शत्रुंजयः संजयसुप्रवृद्धौ ।प्रभंकरोऽथ भ्रमरो रविश्च शूरः प्रतापः कुहरश्च नाम ॥ १० ॥

Segmented

अङ्गारकः कुञ्जर-गुप्तकः च शत्रुंजयः संजय-सुप्रवृद्धौ प्रभंकरो ऽथ भ्रमरो रविः च शूरः प्रतापः कुहरः च नाम

Analysis

Word Lemma Parse
अङ्गारकः अङ्गारक pos=n,g=m,c=1,n=s
कुञ्जर कुञ्जर pos=n,comp=y
गुप्तकः गुप्तक pos=n,g=m,c=1,n=s
pos=i
शत्रुंजयः शत्रुंजय pos=n,g=m,c=1,n=s
संजय संजय pos=n,comp=y
सुप्रवृद्धौ सुप्रवृद्ध pos=n,g=m,c=1,n=d
प्रभंकरो प्रभंकर pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
भ्रमरो भ्रमर pos=n,g=m,c=1,n=s
रविः रवि pos=n,g=m,c=1,n=s
pos=i
शूरः शूर pos=n,g=m,c=1,n=s
प्रतापः प्रताप pos=n,g=m,c=1,n=s
कुहरः कुहर pos=n,g=m,c=1,n=s
pos=i
नाम नाम pos=i