Original

नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम् ।न क्षुत्पिपासे न ग्लानिर्न शीतोष्णभयं तथा ॥ ९ ॥

Segmented

नन्दन-आदीनि पुण्यानि विहाराः पुण्य-कर्मणाम् न क्षुध्-पिपासे न ग्लानिः न शीत-उष्ण-भयम् तथा

Analysis

Word Lemma Parse
नन्दन नन्दन pos=n,comp=y
आदीनि आदि pos=n,g=n,c=1,n=p
पुण्यानि पुण्य pos=a,g=n,c=1,n=p
विहाराः विहार pos=n,g=m,c=1,n=p
पुण्य पुण्य pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
pos=i
क्षुध् क्षुध् pos=n,comp=y
पिपासे पिपासा pos=n,g=f,c=1,n=d
pos=i
ग्लानिः ग्लानि pos=n,g=f,c=1,n=s
pos=i
शीत शीत pos=a,comp=y
उष्ण उष्ण pos=a,comp=y
भयम् भय pos=n,g=n,c=1,n=s
तथा तथा pos=i