Original

त्रयस्त्रिंशत्सहस्राणि योजनानां हिरण्मयः ।मेरुः पर्वतराड्यत्र देवोद्यानानि मुद्गल ॥ ८ ॥

Segmented

त्रयस्त्रिंशत् सहस्राणि योजनानाम् हिरण्मयः मेरुः पर्वत-राज् यत्र देव-उद्यानानि मुद्गल

Analysis

Word Lemma Parse
त्रयस्त्रिंशत् त्रयस्त्रिंशत् pos=n,g=f,c=1,n=s
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
योजनानाम् योजन pos=n,g=n,c=6,n=p
हिरण्मयः हिरण्मय pos=a,g=m,c=1,n=s
मेरुः मेरु pos=n,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
देव देव pos=n,comp=y
उद्यानानि उद्यान pos=n,g=n,c=1,n=p
मुद्गल मुद्गल pos=n,g=m,c=8,n=s