Original

देवाः साध्यास्तथा विश्वे मरुतश्च महर्षिभिः ।यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा ॥ ६ ॥

Segmented

देवाः साध्यास् तथा विश्वे मरुतः च महा-ऋषिभिः यामा धामाः च मौद्गल्य गन्धर्व-अप्सरसः तथा

Analysis

Word Lemma Parse
देवाः देव pos=n,g=m,c=1,n=p
साध्यास् साध्य pos=n,g=m,c=1,n=p
तथा तथा pos=i
विश्वे विश्व pos=n,g=m,c=1,n=p
मरुतः मरुत् pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
यामा याम pos=n,g=m,c=1,n=p
धामाः धाम pos=n,g=m,c=1,n=p
pos=i
मौद्गल्य मौद्गल्य pos=n,g=m,c=8,n=s
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
तथा तथा pos=i