Original

तत्र गच्छन्ति कर्माग्र्यं कृत्वा शमदमात्मकम् ।लोकान्पुण्यकृतां ब्रह्मन्सद्भिरासेवितान्नृभिः ॥ ५ ॥

Segmented

तत्र गच्छन्ति कर्म अग्र्यम् कृत्वा शम-दम-आत्मकम् लोकान् पुण्य-कृताम् ब्रह्मन् सद्भिः आसेवितान् नृभिः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
अग्र्यम् अग्र्य pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
शम शम pos=n,comp=y
दम दम pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=2,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
पुण्य पुण्य pos=a,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
सद्भिः अस् pos=va,g=m,c=3,n=p,f=part
आसेवितान् आसेव् pos=va,g=m,c=5,n=s,f=part
नृभिः नृ pos=n,g=m,c=3,n=p