Original

वैशंपायन उवाच ।एवमुक्त्वा स भगवान्व्यासः पाण्डवनन्दनम् ।जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥ ४७ ॥

Segmented

वैशम्पायन उवाच एवम् उक्त्वा स भगवान् व्यासः पाण्डव-नन्दनम् जगाम तपसे धीमान् पुनः एव आश्रमम् प्रति

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
तपसे तपस् pos=n,g=n,c=4,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i