Original

पितृपैतामहं राज्यं प्राप्स्यस्यमितविक्रम ।वर्षात्त्रयोदशादूर्ध्वं व्येतु ते मानसो ज्वरः ॥ ४६ ॥

Segmented

पितृपैतामहम् राज्यम् प्राप्स्यसि अमित-विक्रम वर्षात् त्रयोदशाद् ऊर्ध्वम् व्येतु ते मानसो ज्वरः

Analysis

Word Lemma Parse
पितृपैतामहम् पितृपैतामह pos=a,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
अमित अमित pos=a,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s
वर्षात् वर्ष pos=n,g=m,c=5,n=s
त्रयोदशाद् त्रयोदश pos=a,g=m,c=5,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
व्येतु वी pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
मानसो मानस pos=a,g=m,c=1,n=s
ज्वरः ज्वर pos=n,g=m,c=1,n=s