Original

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।पर्यायेणोपवर्तन्ते नरं नेमिमरा इव ॥ ४५ ॥

Segmented

सुखस्य अनन्तरम् दुःखम् दुःखस्य अनन्तरम् सुखम् पर्यायेण उपवर्तन्ते नरम् नेमिम् अरा इव

Analysis

Word Lemma Parse
सुखस्य सुख pos=n,g=n,c=6,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
दुःखस्य दुःख pos=n,g=n,c=6,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
पर्यायेण पर्याय pos=n,g=m,c=3,n=s
उपवर्तन्ते उपवृत् pos=v,p=3,n=p,l=lat
नरम् नर pos=n,g=m,c=2,n=s
नेमिम् नेमि pos=n,g=m,c=2,n=s
अरा अर pos=n,g=m,c=1,n=p
इव इव pos=i