Original

तस्मात्त्वमपि कौन्तेय न शोकं कर्तुमर्हसि ।राज्यात्स्फीतात्परिभ्रष्टस्तपसा तदवाप्स्यसि ॥ ४४ ॥

Segmented

तस्मात् त्वम् अपि कौन्तेय न शोकम् कर्तुम् अर्हसि राज्यात् स्फीतात् परिभ्रष्टस् तपसा तद् अवाप्स्यसि

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
pos=i
शोकम् शोक pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
राज्यात् राज्य pos=n,g=n,c=5,n=s
स्फीतात् स्फीत pos=a,g=n,c=5,n=s
परिभ्रष्टस् परिभ्रंश् pos=va,g=m,c=1,n=s,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt