Original

इत्युक्त्वा स मुनिर्वाक्यं देवदूतं विसृज्य तम् ।शिलोञ्छवृत्तिमुत्सृज्य शममातिष्ठदुत्तमम् ॥ ४१ ॥

Segmented

इति उक्त्वा स मुनिः वाक्यम् देव-दूतम् विसृज्य तम् शिला-उञ्छ-वृत्तिम् उत्सृज्य शमम् आतिष्ठद् उत्तमम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
देव देव pos=n,comp=y
दूतम् दूत pos=n,g=m,c=2,n=s
विसृज्य विसृज् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
शिला शिला pos=n,comp=y
उञ्छ उञ्छ pos=n,comp=y
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
शमम् शम pos=n,g=m,c=2,n=s
आतिष्ठद् आस्था pos=v,p=3,n=s,l=lan
उत्तमम् उत्तम pos=a,g=m,c=2,n=s