Original

यत्र गत्वा न शोचन्ति न व्यथन्ति चलन्ति वा ।तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम् ॥ ४० ॥

Segmented

यत्र गत्वा न शोचन्ति न व्यथन्ति चलन्ति तद् अहम् स्थानम् अत्यन्तम् मार्गयिष्यामि केवलम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
गत्वा गम् pos=vi
pos=i
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
pos=i
व्यथन्ति चल् pos=v,p=3,n=p,l=lat
चलन्ति वा pos=i
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
अत्यन्तम् अत्यन्त pos=a,g=n,c=2,n=s
मार्गयिष्यामि मार्गय् pos=v,p=1,n=s,l=lrt
केवलम् केवल pos=a,g=n,c=2,n=s