Original

धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः ।दानधर्मरताः पुंसः शूराश्चाहतलक्षणाः ॥ ४ ॥

Segmented

धर्म-आत्मानः जित-आत्मानः शान्ता दान्ता विमत्सराः दान-धर्म-रताः पुंसः शूराः च आहतलक्षणाः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
शान्ता शम् pos=va,g=m,c=1,n=p,f=part
दान्ता दम् pos=va,g=m,c=1,n=p,f=part
विमत्सराः विमत्सर pos=a,g=m,c=1,n=p
दान दान pos=n,comp=y
धर्म धर्म pos=n,comp=y
रताः रम् pos=va,g=m,c=1,n=p,f=part
पुंसः पुंस् pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
pos=i
आहतलक्षणाः आहतलक्षण pos=a,g=m,c=1,n=p