Original

पतनं तन्महद्दुःखं परितापः सुदारुणः ।स्वर्गभाजश्च्यवन्तीह तस्मात्स्वर्गं न कामये ॥ ३९ ॥

Segmented

पतनम् तत् महत् दुःखम् परितापः सु दारुणः स्वर्ग-भाजः च्यवन्ति इह तस्मात् स्वर्गम् न कामये

Analysis

Word Lemma Parse
पतनम् पतन pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
परितापः परिताप pos=n,g=m,c=1,n=s
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
भाजः भाज् pos=a,g=m,c=1,n=p
च्यवन्ति च्यु pos=v,p=3,n=p,l=lat
इह इह pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
pos=i
कामये कामय् pos=v,p=1,n=s,l=lat