Original

व्यास उवाच ।एतच्छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया ।विमृश्य च मुनिश्रेष्ठो देवदूतमुवाच ह ॥ ३७ ॥

Segmented

व्यास उवाच एतत् श्रुत्वा तु मौद्गल्यो वाक्यम् विममृशे धिया विमृश्य च मुनि-श्रेष्ठः देव-दूतम् उवाच ह

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
मौद्गल्यो मौद्गल्य pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
विममृशे विमृश् pos=v,p=3,n=s,l=lit
धिया धी pos=n,g=f,c=3,n=s
विमृश्य विमृश् pos=vi
pos=i
मुनि मुनि pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
दूतम् दूत pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i