Original

एतत्ते सर्वमाख्यातं यन्मां पृच्छसि मुद्गल ।तवानुकम्पया साधो साधु गच्छाम माचिरम् ॥ ३६ ॥

Segmented

एतत् ते सर्वम् आख्यातम् यत् माम् पृच्छसि मुद्गल ते अनुकम्पया साधो साधु गच्छाम माचिरम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
पृच्छसि प्रच्छ् pos=v,p=2,n=s,l=lat
मुद्गल मुद्गल pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनुकम्पया अनुकम्पा pos=n,g=f,c=3,n=s
साधो साधु pos=a,g=m,c=8,n=s
साधु साधु pos=a,g=n,c=2,n=s
गच्छाम गम् pos=v,p=1,n=p,l=lot
माचिरम् माचिरम् pos=i