Original

इह यत्क्रियते कर्म तत्परत्रोपभुज्यते ।कर्मभूमिरियं ब्रह्मन्फलभूमिरसौ मता ॥ ३५ ॥

Segmented

इह यत् क्रियते कर्म तत् परत्र उपभुज्यते कर्म-भूमिः इयम् ब्रह्मन् फल-भूमिः असौ मता

Analysis

Word Lemma Parse
इह इह pos=i
यत् यद् pos=n,g=n,c=1,n=s
क्रियते कृ pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
परत्र परत्र pos=i
उपभुज्यते उपभुज् pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,comp=y
भूमिः भूमि pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
फल फल pos=n,comp=y
भूमिः भूमि pos=n,g=f,c=1,n=s
असौ अदस् pos=n,g=f,c=1,n=s
मता मन् pos=va,g=f,c=1,n=s,f=part