Original

तत्रापि सुमहाभागः सुखभागभिजायते ।न चेत्संबुध्यते तत्र गच्छत्यधमतां ततः ॥ ३४ ॥

Segmented

तत्र अपि सु महाभागः सुख-भाज् अभिजायते न चेत् संबुध्यते तत्र गच्छति अधमताम् ततः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपि अपि pos=i
सु सु pos=i
महाभागः महाभाग pos=a,g=m,c=1,n=s
सुख सुख pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
अभिजायते अभिजन् pos=v,p=3,n=s,l=lat
pos=i
चेत् चेद् pos=i
संबुध्यते सम्बुध् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
अधमताम् अधमता pos=n,g=f,c=2,n=s
ततः ततस् pos=i