Original

आ ब्रह्मभवनादेते दोषा मौद्गल्य दारुणाः ।नाकलोके सुकृतिनां गुणास्त्वयुतशो नृणाम् ॥ ३२ ॥

Segmented

ब्रह्म-भवनात् एते दोषा मौद्गल्य दारुणाः नाक-लोके सुकृतिनाम् गुणास् तु अयुतशस् नृणाम्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
भवनात् भवन pos=n,g=n,c=5,n=s
एते एतद् pos=n,g=m,c=1,n=p
दोषा दोष pos=n,g=m,c=1,n=p
मौद्गल्य मौद्गल्य pos=n,g=m,c=8,n=s
दारुणाः दारुण pos=a,g=m,c=1,n=p
नाक नाक pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
सुकृतिनाम् सुकृतिन् pos=a,g=m,c=6,n=p
गुणास् गुण pos=n,g=m,c=1,n=p
तु तु pos=i
अयुतशस् अयुतशस् pos=i
नृणाम् नृ pos=n,g=,c=6,n=p