Original

संज्ञामोहश्च पततां रजसा च प्रधर्षणम् ।प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम् ॥ ३१ ॥

Segmented

संज्ञा-मोहः च पतताम् रजसा च प्रधर्षणम् प्रम्लानेषु च माल्येषु ततः पिपतिषोः भयम्

Analysis

Word Lemma Parse
संज्ञा संज्ञा pos=n,comp=y
मोहः मोह pos=n,g=m,c=1,n=s
pos=i
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
रजसा रजस् pos=n,g=n,c=3,n=s
pos=i
प्रधर्षणम् प्रधर्षण pos=n,g=n,c=1,n=s
प्रम्लानेषु प्रम्ला pos=va,g=n,c=7,n=p,f=part
pos=i
माल्येषु माल्य pos=n,g=n,c=7,n=p
ततः ततस् pos=i
पिपतिषोः पिपतिषु pos=a,g=m,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s