Original

असंतोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः ।यद्भवत्यवरे स्थाने स्थितानां तच्च दुष्करम् ॥ ३० ॥

Segmented

असंतोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः यद् भवति अवरे स्थाने स्थितानाम् तत् च दुष्करम्

Analysis

Word Lemma Parse
असंतोषः असंतोष pos=n,g=m,c=1,n=s
परीतापो परीताप pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
दीप्ततराः दीप्ततर pos=a,g=f,c=2,n=p
श्रियः श्री pos=n,g=f,c=2,n=p
यद् यद् pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
अवरे अवर pos=a,g=n,c=7,n=s
स्थाने स्थान pos=n,g=n,c=7,n=s
स्थितानाम् स्था pos=va,g=m,c=6,n=p,f=part
तत् तद् pos=n,g=n,c=1,n=s
pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s