Original

नातप्ततपसः पुंसो नामहायज्ञयाजिनः ।नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गल ॥ ३ ॥

Segmented

न अतप्त-तपस् पुंसो न अनृताः नास्तिकाः च एव तत्र गच्छन्ति मुद्गल

Analysis

Word Lemma Parse
pos=i
अतप्त अतप्त pos=a,comp=y
तपस् तपस् pos=n,g=m,c=1,n=p
पुंसो पुंस् pos=n,g=m,c=1,n=p
pos=i
अनृताः अनृत pos=a,g=m,c=1,n=p
नास्तिकाः नास्तिक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तत्र तत्र pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
मुद्गल मुद्गल pos=n,g=m,c=8,n=s