Original

सोऽत्र दोषो मम मतस्तस्यान्ते पतनं च यत् ।सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल ॥ २९ ॥

Segmented

सो ऽत्र दोषो मम मतस् तस्य अन्ते पतनम् च यत् सुख-व्याप्त-मनस्कानाम् पतनम् यत् च मुद्गल

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
दोषो दोष pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
मतस् मन् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
पतनम् पतन pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
सुख सुख pos=n,comp=y
व्याप्त व्याप् pos=va,comp=y,f=part
मनस्कानाम् मनस्क pos=n,g=m,c=6,n=p
पतनम् पतन pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
मुद्गल मुद्गल pos=n,g=m,c=8,n=s