Original

कृतस्य कर्मणस्तत्र भुज्यते यत्फलं दिवि ।न चान्यत्क्रियते कर्म मूलच्छेदेन भुज्यते ॥ २८ ॥

Segmented

कृतस्य कर्मणस् तत्र भुज्यते यत् फलम् दिवि न च अन्यत् क्रियते कर्म मूल-छेदेन भुज्यते

Analysis

Word Lemma Parse
कृतस्य कृ pos=va,g=n,c=6,n=s,f=part
कर्मणस् कर्मन् pos=n,g=n,c=6,n=s
तत्र तत्र pos=i
भुज्यते भुज् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
दिवि दिव् pos=n,g=m,c=7,n=s
pos=i
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
क्रियते कृ pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=1,n=s
मूल मूल pos=n,comp=y
छेदेन छेद pos=n,g=m,c=3,n=s
भुज्यते भुज् pos=v,p=3,n=s,l=lat