Original

एतत्स्वर्गसुखं विप्र लोका नानाविधास्तथा ।गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे ॥ २७ ॥

Segmented

एतत् स्वर्ग-सुखम् विप्र लोका नानाविधास् तथा गुणाः स्वर्गस्य प्रोक्ताः ते दोषान् अपि निबोध मे

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
सुखम् सुख pos=n,g=n,c=1,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
लोका लोक pos=n,g=m,c=1,n=p
नानाविधास् नानाविध pos=a,g=m,c=1,n=p
तथा तथा pos=i
गुणाः गुण pos=n,g=m,c=1,n=p
स्वर्गस्य स्वर्ग pos=n,g=m,c=6,n=s
प्रोक्ताः प्रवच् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
दोषान् दोष pos=n,g=m,c=2,n=p
अपि अपि pos=i
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s