Original

सेयं दानकृता व्युष्टिरत्र प्राप्ता सुखावहा ।तां भुङ्क्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः ॥ २६ ॥

Segmented

सा इयम् दान-कृता व्युष्टिः अत्र प्राप्ता सुख-आवहा ताम् भुङ्क्ष्व सुकृतैः लब्धाम् तपसा द्योतित-प्रभः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
दान दान pos=n,comp=y
कृता कृ pos=va,g=f,c=1,n=s,f=part
व्युष्टिः व्युष्टि pos=n,g=f,c=1,n=s
अत्र अत्र pos=i
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
सुख सुख pos=n,comp=y
आवहा आवह pos=a,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
सुकृतैः सुकृत pos=n,g=n,c=3,n=p
लब्धाम् लभ् pos=va,g=f,c=2,n=s,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
द्योतित द्योतय् pos=va,comp=y,f=part
प्रभः प्रभा pos=n,g=m,c=1,n=s