Original

त्रयस्त्रिंशदिमे लोकाः शेषा लोका मनीषिभिः ।गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः ॥ २५ ॥

Segmented

त्रयस्त्रिंशद् इमे लोकाः शेषा लोका मनीषिभिः गम्यन्ते नियमैः श्रेष्ठैः दानैः वा विधि-पूर्वकैः

Analysis

Word Lemma Parse
त्रयस्त्रिंशद् त्रयस्त्रिंशत् pos=n,g=f,c=1,n=s
इमे इदम् pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
शेषा शेष pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
मनीषिभिः मनीषिन् pos=a,g=m,c=3,n=p
गम्यन्ते गम् pos=v,p=3,n=p,l=lat
नियमैः नियम pos=n,g=m,c=3,n=p
श्रेष्ठैः श्रेष्ठ pos=a,g=m,c=3,n=p
दानैः दान pos=n,g=n,c=3,n=p
वा वा pos=i
विधि विधि pos=n,comp=y
पूर्वकैः पूर्वक pos=a,g=n,c=3,n=p