Original

देवानामपि मौद्गल्य काङ्क्षिता सा गतिः परा ।दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः ॥ २४ ॥

Segmented

देवानाम् अपि मौद्गल्य काङ्क्षिता सा गतिः परा दुष्प्रापा परमा सिद्धिः अगम्या काम-गोचरैः

Analysis

Word Lemma Parse
देवानाम् देव pos=n,g=m,c=6,n=p
अपि अपि pos=i
मौद्गल्य मौद्गल्य pos=n,g=m,c=8,n=s
काङ्क्षिता काङ्क्ष् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
परा पर pos=n,g=f,c=1,n=s
दुष्प्रापा दुष्प्राप pos=a,g=f,c=1,n=s
परमा परम pos=a,g=f,c=1,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
अगम्या अगम्य pos=a,g=f,c=1,n=s
काम काम pos=n,comp=y
गोचरैः गोचर pos=a,g=m,c=3,n=p