Original

जरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च ।न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने ॥ २३ ॥

Segmented

जरा मृत्युः कुतस् तेषाम् हर्षः प्रीतिः सुखम् न च न दुःखम् न सुखम् च अपि राग-द्वेषौ कुतो मुने

Analysis

Word Lemma Parse
जरा जरा pos=n,g=f,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
कुतस् कुतस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
हर्षः हर्ष pos=n,g=m,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
pos=i
pos=i
pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
राग राग pos=n,comp=y
द्वेषौ द्वेष pos=n,g=m,c=1,n=d
कुतो कुतस् pos=i
मुने मुनि pos=n,g=m,c=8,n=s