Original

न सुखे सुखकामाश्च देवदेवाः सनातनाः ।न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा ॥ २२ ॥

Segmented

न सुखे सुख-कामाः च देव-देवाः सनातनाः न कल्प-परिवर्तेषु परिवर्तन्ति ते तथा

Analysis

Word Lemma Parse
pos=i
सुखे सुख pos=n,g=n,c=7,n=s
सुख सुख pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
pos=i
देव देव pos=n,comp=y
देवाः देव pos=n,g=m,c=1,n=p
सनातनाः सनातन pos=a,g=m,c=1,n=p
pos=i
कल्प कल्प pos=n,comp=y
परिवर्तेषु परिवर्त pos=n,g=m,c=7,n=p
परिवर्तन्ति परिवृत् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
तथा तथा pos=i