Original

न वर्तयन्त्याहुतिभिस्ते नाप्यमृतभोजनाः ।तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः ॥ २१ ॥

Segmented

न वर्तयन्ति आहुतिभिः ते न अपि अमृत-भोजनाः तथा दिव्य-शरीराः ते न च विग्रह-मूर्तयः

Analysis

Word Lemma Parse
pos=i
वर्तयन्ति वर्तय् pos=v,p=3,n=p,l=lat
आहुतिभिः आहुति pos=n,g=f,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अमृत अमृत pos=n,comp=y
भोजनाः भोजन pos=n,g=m,c=1,n=p
तथा तथा pos=i
दिव्य दिव्य pos=a,comp=y
शरीराः शरीर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
pos=i
विग्रह विग्रह pos=n,comp=y
मूर्तयः मूर्ति pos=n,g=m,c=1,n=p