Original

स्वयंप्रभास्ते भास्वन्तो लोकाः कामदुघाः परे ।न तेषां स्त्रीकृतस्तापो न लोकैश्वर्यमत्सरः ॥ २० ॥

Segmented

स्वयम्प्रभास् ते भास्वन्तो लोकाः काम-दुघाः परे न तेषाम् स्त्री-कृतः तापो न लोक-ऐश्वर्य-मत्सरः

Analysis

Word Lemma Parse
स्वयम्प्रभास् स्वयम्प्रभ pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भास्वन्तो भास्वत् pos=a,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
काम काम pos=n,comp=y
दुघाः दुघ pos=a,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
स्त्री स्त्री pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तापो ताप pos=n,g=m,c=1,n=s
pos=i
लोक लोक pos=n,comp=y
ऐश्वर्य ऐश्वर्य pos=n,comp=y
मत्सरः मत्सर pos=n,g=m,c=1,n=s