Original

उपरिष्टादसौ लोको योऽयं स्वरिति संज्ञितः ।ऊर्ध्वगः सत्पथः शश्वद्देवयानचरो मुने ॥ २ ॥

Segmented

उपरिष्टाद् असौ लोको यो ऽयम् स्वः इति संज्ञितः ऊर्ध्व-गः सत्-पथः शश्वद् देव-यान-चरः मुने

Analysis

Word Lemma Parse
उपरिष्टाद् उपरिष्टात् pos=i
असौ अदस् pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
स्वः स्वर् pos=i
इति इति pos=i
संज्ञितः संज्ञित pos=a,g=m,c=1,n=s
ऊर्ध्व ऊर्ध्व pos=a,comp=y
गः pos=a,g=m,c=1,n=s
सत् अस् pos=va,comp=y,f=part
पथः पथ pos=n,g=m,c=1,n=s
शश्वद् शश्वत् pos=i
देव देव pos=n,comp=y
यान यान pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s
मुने मुनि pos=n,g=m,c=8,n=s