Original

ऋभवो नाम तत्रान्ये देवानामपि देवताः ।तेषां लोकाः परतरे तान्यजन्तीह देवताः ॥ १९ ॥

Segmented

ऋभवो नाम तत्र अन्ये देवानाम् अपि देवताः तेषाम् लोकाः परतरे तान् यजन्ति इह देवताः

Analysis

Word Lemma Parse
ऋभवो ऋभु pos=n,g=m,c=1,n=p
नाम नाम pos=i
तत्र तत्र pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
अपि अपि pos=i
देवताः देवता pos=n,g=f,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
परतरे परतर pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
यजन्ति यज् pos=v,p=3,n=p,l=lat
इह इह pos=i
देवताः देवता pos=n,g=f,c=1,n=p