Original

पुरस्ताद्ब्रह्मणस्तत्र लोकास्तेजोमयाः शुभाः ।यत्र यान्त्यृषयो ब्रह्मन्पूताः स्वैः कर्मभिः शुभैः ॥ १८ ॥

Segmented

पुरस्ताद् ब्रह्मणस् तत्र लोकास् तेजः-मयाः शुभाः यत्र यान्ति ऋषयः ब्रह्मन् पूताः स्वैः कर्मभिः शुभैः

Analysis

Word Lemma Parse
पुरस्ताद् पुरस्तात् pos=i
ब्रह्मणस् ब्रह्मन् pos=n,g=m,c=6,n=s
तत्र तत्र pos=i
लोकास् लोक pos=n,g=m,c=1,n=p
तेजः तेजस् pos=n,comp=y
मयाः मय pos=a,g=m,c=1,n=p
शुभाः शुभ pos=a,g=m,c=1,n=p
यत्र यत्र pos=i
यान्ति या pos=v,p=3,n=p,l=lat
ऋषयः ऋषि pos=n,g=m,c=1,n=p
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
पूताः पू pos=va,g=m,c=1,n=p,f=part
स्वैः स्व pos=a,g=n,c=3,n=p
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
शुभैः शुभ pos=a,g=n,c=3,n=p