Original

तेषां तथाविधानां तु लोकानां मुनिपुंगव ।उपर्युपरि शक्रस्य लोका दिव्यगुणान्विताः ॥ १७ ॥

Segmented

तेषाम् तथाविधानाम् तु लोकानाम् मुनि-पुंगवैः उपरि उपरि शक्रस्य लोका दिव्य-गुण-अन्विताः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तथाविधानाम् तथाविध pos=a,g=m,c=6,n=p
तु तु pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
मुनि मुनि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
उपरि उपरि pos=i
उपरि उपरि pos=i
शक्रस्य शक्र pos=n,g=m,c=6,n=s
लोका लोक pos=n,g=m,c=1,n=p
दिव्य दिव्य pos=a,comp=y
गुण गुण pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p