Original

ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः ।सुखं स्वर्गजितस्तत्र वर्तयन्ति महामुने ॥ १६ ॥

Segmented

ईर्ष्या-शोक-क्लम-अपेताः मोह-मात्सर्य-वर्जिताः सुखम् स्वर्ग-जितः तत्र वर्तयन्ति महा-मुने

Analysis

Word Lemma Parse
ईर्ष्या ईर्ष्या pos=n,comp=y
शोक शोक pos=n,comp=y
क्लम क्लम pos=n,comp=y
अपेताः अपे pos=va,g=m,c=1,n=p,f=part
मोह मोह pos=n,comp=y
मात्सर्य मात्सर्य pos=n,comp=y
वर्जिताः वर्जय् pos=va,g=m,c=1,n=p,f=part
सुखम् सुख pos=n,g=n,c=2,n=s
स्वर्ग स्वर्ग pos=n,comp=y
जितः जित् pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
वर्तयन्ति वर्तय् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s