Original

न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः ।पर्युह्यन्ते विमानैश्च ब्रह्मन्नेवंविधाश्च ते ॥ १५ ॥

Segmented

न म्लायन्ति स्रजस् तेषाम् दिव्य-गन्धाः मनोरमाः पर्युह्यन्ते विमानैः च ब्रह्मन्न् एवंविधाः च ते

Analysis

Word Lemma Parse
pos=i
म्लायन्ति म्ला pos=v,p=3,n=p,l=lat
स्रजस् स्रज् pos=n,g=f,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
दिव्य दिव्य pos=a,comp=y
गन्धाः गन्ध pos=n,g=f,c=1,n=p
मनोरमाः मनोरम pos=a,g=f,c=1,n=p
पर्युह्यन्ते परिवह् pos=v,p=3,n=p,l=lat
विमानैः विमान pos=n,g=m,c=3,n=p
pos=i
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
एवंविधाः एवंविध pos=a,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p