Original

न च स्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च ।तेषां न च रजो वस्त्रं बाधते तत्र वै मुने ॥ १४ ॥

Segmented

न च स्वेदो न दौर्गन्ध्यम् पुरीषम् मूत्रम् एव च तेषाम् न च रजो वस्त्रम् बाधते तत्र वै मुने

Analysis

Word Lemma Parse
pos=i
pos=i
स्वेदो स्वेद pos=n,g=m,c=1,n=s
pos=i
दौर्गन्ध्यम् दौर्गन्ध्य pos=n,g=n,c=1,n=s
पुरीषम् पुरीष pos=n,g=n,c=1,n=s
मूत्रम् मूत्र pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
pos=i
रजो रजस् pos=n,g=n,c=1,n=s
वस्त्रम् वस्त्र pos=n,g=n,c=2,n=s
बाधते बाध् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
वै वै pos=i
मुने मुनि pos=n,g=m,c=8,n=s