Original

तैजसानि शरीराणि भवन्त्यत्रोपपद्यताम् ।कर्मजान्येव मौद्गल्य न मातृपितृजान्युत ॥ १३ ॥

Segmented

तैजसानि शरीराणि भवन्ति अत्र उपपद्यताम् कर्म-जानि एव मौद्गल्य न मातृ-पितृ-जानि उत

Analysis

Word Lemma Parse
तैजसानि तैजस pos=a,g=n,c=1,n=p
शरीराणि शरीर pos=n,g=n,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
अत्र अत्र pos=i
उपपद्यताम् उपपद् pos=v,p=3,n=s,l=lot
कर्म कर्मन् pos=n,comp=y
जानि pos=a,g=n,c=1,n=p
एव एव pos=i
मौद्गल्य मौद्गल्य pos=n,g=m,c=8,n=s
pos=i
मातृ मातृ pos=n,comp=y
पितृ पितृ pos=n,comp=y
जानि pos=a,g=n,c=1,n=p
उत उत pos=i