Original

ईदृशः स मुने लोकः स्वकर्मफलहेतुकः ।सुकृतैस्तत्र पुरुषाः संभवन्त्यात्मकर्मभिः ॥ १२ ॥

Segmented

ईदृशः स मुने लोकः स्व-कर्म-फल-हेतुकः सुकृतैस् तत्र पुरुषाः सम्भवन्ति आत्म-कर्मभिः

Analysis

Word Lemma Parse
ईदृशः ईदृश pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मुने मुनि pos=n,g=m,c=8,n=s
लोकः लोक pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
फल फल pos=n,comp=y
हेतुकः हेतुक pos=a,g=m,c=1,n=s
सुकृतैस् सुकृत pos=n,g=n,c=3,n=p
तत्र तत्र pos=i
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
सम्भवन्ति सम्भू pos=v,p=3,n=p,l=lat
आत्म आत्मन् pos=n,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p