Original

शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्र वै मुने ।न शोको न जरा तत्र नायासपरिदेवने ॥ ११ ॥

Segmented

शब्दाः श्रुति-मनः-गृहीतव्याः सर्वतस् तत्र वै मुने न शोको न जरा तत्र न आयास-परिदेवने

Analysis

Word Lemma Parse
शब्दाः शब्द pos=n,g=m,c=1,n=p
श्रुति श्रुति pos=n,comp=y
मनः मनस् pos=n,comp=y
गृहीतव्याः ग्रह् pos=va,g=m,c=1,n=p,f=krtya
सर्वतस् सर्वतस् pos=i
तत्र तत्र pos=i
वै वै pos=i
मुने मुनि pos=n,g=m,c=8,n=s
pos=i
शोको शोक pos=n,g=m,c=1,n=s
pos=i
जरा जरा pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
pos=i
आयास आयास pos=n,comp=y
परिदेवने परिदेवना pos=n,g=f,c=1,n=d