Original

व्रीहिद्रोणस्य तदहो ददतोऽन्नं महात्मनः ।शिष्टं मात्सर्यहीनस्य वर्धत्यतिथिदर्शनात् ॥ ९ ॥

Segmented

व्रीहि-द्रोणस्य तत् अहः ददतो ऽन्नम् महात्मनः शिष्टम् मात्सर्य-हीनस्य वर्धति अतिथि-दर्शनात्

Analysis

Word Lemma Parse
व्रीहि व्रीहि pos=n,comp=y
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
अहः अहर् pos=n,g=n,c=2,n=s
ददतो दा pos=va,g=m,c=6,n=s,f=part
ऽन्नम् अन्न pos=n,g=n,c=1,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
शिष्टम् शिष् pos=va,g=n,c=1,n=s,f=part
मात्सर्य मात्सर्य pos=n,comp=y
हीनस्य हा pos=va,g=m,c=6,n=s,f=part
वर्धति वृध् pos=v,p=3,n=s,l=lat
अतिथि अतिथि pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s